New Step by Step Map For bhairav kavach

Wiki Article

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभु

इदं कवचमज्ञात्वा काल (काली) यो भजते नरः ।

గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము.

तस्य नाम तु देवेशि देवा गायन्ति भावुकाः ।

इति श्रीब्रह्मकवचं भैरवस्य प्रकीर्तितम् ॥ २१॥

कवचं तत्त्वदेवस्य पठनाद् घोरदर्शने ।

ಸಾತ್ತ್ವಿಕಂ ರಾಜಸಂ ಚೈವ ತಾಮಸಂ ದೇವ ತತ್ ಶೃಣು

ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ १०॥

सर्वदा पातु check here ह्रीं बीजं बाह्वोर्युगलमेव च ॥

बटुकायेति विज्ञेयं महापातकनाशनम् ॥ ७॥

ಯಸ್ಮೈ ಕಸ್ಮೈ ನ ದಾತವ್ಯಂ ಕವಚೇಶಂ ಸುದುರ್ಲಭಮ್

आसिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ १६॥

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे

न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥ ४॥

Report this wiki page